Declension table of ?paṇayat

Deva

MasculineSingularDualPlural
Nominativepaṇayan paṇayantau paṇayantaḥ
Vocativepaṇayan paṇayantau paṇayantaḥ
Accusativepaṇayantam paṇayantau paṇayataḥ
Instrumentalpaṇayatā paṇayadbhyām paṇayadbhiḥ
Dativepaṇayate paṇayadbhyām paṇayadbhyaḥ
Ablativepaṇayataḥ paṇayadbhyām paṇayadbhyaḥ
Genitivepaṇayataḥ paṇayatoḥ paṇayatām
Locativepaṇayati paṇayatoḥ paṇayatsu

Compound paṇayat -

Adverb -paṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria