Declension table of ?paṇāsthika

Deva

NeuterSingularDualPlural
Nominativepaṇāsthikam paṇāsthike paṇāsthikāni
Vocativepaṇāsthika paṇāsthike paṇāsthikāni
Accusativepaṇāsthikam paṇāsthike paṇāsthikāni
Instrumentalpaṇāsthikena paṇāsthikābhyām paṇāsthikaiḥ
Dativepaṇāsthikāya paṇāsthikābhyām paṇāsthikebhyaḥ
Ablativepaṇāsthikāt paṇāsthikābhyām paṇāsthikebhyaḥ
Genitivepaṇāsthikasya paṇāsthikayoḥ paṇāsthikānām
Locativepaṇāsthike paṇāsthikayoḥ paṇāsthikeṣu

Compound paṇāsthika -

Adverb -paṇāsthikam -paṇāsthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria