Declension table of paṇāṅganāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇāṅganā | paṇāṅgane | paṇāṅganāḥ |
Vocative | paṇāṅgane | paṇāṅgane | paṇāṅganāḥ |
Accusative | paṇāṅganām | paṇāṅgane | paṇāṅganāḥ |
Instrumental | paṇāṅganayā | paṇāṅganābhyām | paṇāṅganābhiḥ |
Dative | paṇāṅganāyai | paṇāṅganābhyām | paṇāṅganābhyaḥ |
Ablative | paṇāṅganāyāḥ | paṇāṅganābhyām | paṇāṅganābhyaḥ |
Genitive | paṇāṅganāyāḥ | paṇāṅganayoḥ | paṇāṅganānām |
Locative | paṇāṅganāyām | paṇāṅganayoḥ | paṇāṅganāsu |