Declension table of ?paṇḍitavya

Deva

NeuterSingularDualPlural
Nominativepaṇḍitavyam paṇḍitavye paṇḍitavyāni
Vocativepaṇḍitavya paṇḍitavye paṇḍitavyāni
Accusativepaṇḍitavyam paṇḍitavye paṇḍitavyāni
Instrumentalpaṇḍitavyena paṇḍitavyābhyām paṇḍitavyaiḥ
Dativepaṇḍitavyāya paṇḍitavyābhyām paṇḍitavyebhyaḥ
Ablativepaṇḍitavyāt paṇḍitavyābhyām paṇḍitavyebhyaḥ
Genitivepaṇḍitavyasya paṇḍitavyayoḥ paṇḍitavyānām
Locativepaṇḍitavye paṇḍitavyayoḥ paṇḍitavyeṣu

Compound paṇḍitavya -

Adverb -paṇḍitavyam -paṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria