Declension table of ?paṇḍitavya

Deva

MasculineSingularDualPlural
Nominativepaṇḍitavyaḥ paṇḍitavyau paṇḍitavyāḥ
Vocativepaṇḍitavya paṇḍitavyau paṇḍitavyāḥ
Accusativepaṇḍitavyam paṇḍitavyau paṇḍitavyān
Instrumentalpaṇḍitavyena paṇḍitavyābhyām paṇḍitavyaiḥ paṇḍitavyebhiḥ
Dativepaṇḍitavyāya paṇḍitavyābhyām paṇḍitavyebhyaḥ
Ablativepaṇḍitavyāt paṇḍitavyābhyām paṇḍitavyebhyaḥ
Genitivepaṇḍitavyasya paṇḍitavyayoḥ paṇḍitavyānām
Locativepaṇḍitavye paṇḍitavyayoḥ paṇḍitavyeṣu

Compound paṇḍitavya -

Adverb -paṇḍitavyam -paṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria