Declension table of paṇḍitatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍitatamā | paṇḍitatame | paṇḍitatamāḥ |
Vocative | paṇḍitatame | paṇḍitatame | paṇḍitatamāḥ |
Accusative | paṇḍitatamām | paṇḍitatame | paṇḍitatamāḥ |
Instrumental | paṇḍitatamayā | paṇḍitatamābhyām | paṇḍitatamābhiḥ |
Dative | paṇḍitatamāyai | paṇḍitatamābhyām | paṇḍitatamābhyaḥ |
Ablative | paṇḍitatamāyāḥ | paṇḍitatamābhyām | paṇḍitatamābhyaḥ |
Genitive | paṇḍitatamāyāḥ | paṇḍitatamayoḥ | paṇḍitatamānām |
Locative | paṇḍitatamāyām | paṇḍitatamayoḥ | paṇḍitatamāsu |