सुबन्तावली ?पण्डितस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमापण्डितस्वामी पण्डितस्वामिनौ पण्डितस्वामिनः
सम्बोधनम्पण्डितस्वामिन् पण्डितस्वामिनौ पण्डितस्वामिनः
द्वितीयापण्डितस्वामिनम् पण्डितस्वामिनौ पण्डितस्वामिनः
तृतीयापण्डितस्वामिना पण्डितस्वामिभ्याम् पण्डितस्वामिभिः
चतुर्थीपण्डितस्वामिने पण्डितस्वामिभ्याम् पण्डितस्वामिभ्यः
पञ्चमीपण्डितस्वामिनः पण्डितस्वामिभ्याम् पण्डितस्वामिभ्यः
षष्ठीपण्डितस्वामिनः पण्डितस्वामिनोः पण्डितस्वामिनाम्
सप्तमीपण्डितस्वामिनि पण्डितस्वामिनोः पण्डितस्वामिषु

समास पण्डितस्वामि

अव्यय ॰पण्डितस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria