Declension table of ?paṇḍitapraśnottara

Deva

NeuterSingularDualPlural
Nominativepaṇḍitapraśnottaram paṇḍitapraśnottare paṇḍitapraśnottarāṇi
Vocativepaṇḍitapraśnottara paṇḍitapraśnottare paṇḍitapraśnottarāṇi
Accusativepaṇḍitapraśnottaram paṇḍitapraśnottare paṇḍitapraśnottarāṇi
Instrumentalpaṇḍitapraśnottareṇa paṇḍitapraśnottarābhyām paṇḍitapraśnottaraiḥ
Dativepaṇḍitapraśnottarāya paṇḍitapraśnottarābhyām paṇḍitapraśnottarebhyaḥ
Ablativepaṇḍitapraśnottarāt paṇḍitapraśnottarābhyām paṇḍitapraśnottarebhyaḥ
Genitivepaṇḍitapraśnottarasya paṇḍitapraśnottarayoḥ paṇḍitapraśnottarāṇām
Locativepaṇḍitapraśnottare paṇḍitapraśnottarayoḥ paṇḍitapraśnottareṣu

Compound paṇḍitapraśnottara -

Adverb -paṇḍitapraśnottaram -paṇḍitapraśnottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria