सुबन्तावली पण्डितम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमापण्डितम्मन्यः पण्डितम्मन्यौ पण्डितम्मन्याः
सम्बोधनम्पण्डितम्मन्य पण्डितम्मन्यौ पण्डितम्मन्याः
द्वितीयापण्डितम्मन्यम् पण्डितम्मन्यौ पण्डितम्मन्यान्
तृतीयापण्डितम्मन्येन पण्डितम्मन्याभ्याम् पण्डितम्मन्यैः पण्डितम्मन्येभिः
चतुर्थीपण्डितम्मन्याय पण्डितम्मन्याभ्याम् पण्डितम्मन्येभ्यः
पञ्चमीपण्डितम्मन्यात् पण्डितम्मन्याभ्याम् पण्डितम्मन्येभ्यः
षष्ठीपण्डितम्मन्यस्य पण्डितम्मन्ययोः पण्डितम्मन्यानाम्
सप्तमीपण्डितम्मन्ये पण्डितम्मन्ययोः पण्डितम्मन्येषु

समास पण्डितम्मन्य

अव्यय ॰पण्डितम्मन्यम् ॰पण्डितम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria