Declension table of ?paṇḍitamānin

Deva

MasculineSingularDualPlural
Nominativepaṇḍitamānī paṇḍitamāninau paṇḍitamāninaḥ
Vocativepaṇḍitamānin paṇḍitamāninau paṇḍitamāninaḥ
Accusativepaṇḍitamāninam paṇḍitamāninau paṇḍitamāninaḥ
Instrumentalpaṇḍitamāninā paṇḍitamānibhyām paṇḍitamānibhiḥ
Dativepaṇḍitamānine paṇḍitamānibhyām paṇḍitamānibhyaḥ
Ablativepaṇḍitamāninaḥ paṇḍitamānibhyām paṇḍitamānibhyaḥ
Genitivepaṇḍitamāninaḥ paṇḍitamāninoḥ paṇḍitamāninām
Locativepaṇḍitamānini paṇḍitamāninoḥ paṇḍitamāniṣu

Compound paṇḍitamāni -

Adverb -paṇḍitamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria