Declension table of ?paṇḍitamānika

Deva

MasculineSingularDualPlural
Nominativepaṇḍitamānikaḥ paṇḍitamānikau paṇḍitamānikāḥ
Vocativepaṇḍitamānika paṇḍitamānikau paṇḍitamānikāḥ
Accusativepaṇḍitamānikam paṇḍitamānikau paṇḍitamānikān
Instrumentalpaṇḍitamānikena paṇḍitamānikābhyām paṇḍitamānikaiḥ paṇḍitamānikebhiḥ
Dativepaṇḍitamānikāya paṇḍitamānikābhyām paṇḍitamānikebhyaḥ
Ablativepaṇḍitamānikāt paṇḍitamānikābhyām paṇḍitamānikebhyaḥ
Genitivepaṇḍitamānikasya paṇḍitamānikayoḥ paṇḍitamānikānām
Locativepaṇḍitamānike paṇḍitamānikayoḥ paṇḍitamānikeṣu

Compound paṇḍitamānika -

Adverb -paṇḍitamānikam -paṇḍitamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria