सुबन्तावली ?पण्डितकरभिण्डिपाल

Roma

पुमान्एकद्विबहु
प्रथमापण्डितकरभिण्डिपालः पण्डितकरभिण्डिपालौ पण्डितकरभिण्डिपालाः
सम्बोधनम्पण्डितकरभिण्डिपाल पण्डितकरभिण्डिपालौ पण्डितकरभिण्डिपालाः
द्वितीयापण्डितकरभिण्डिपालम् पण्डितकरभिण्डिपालौ पण्डितकरभिण्डिपालान्
तृतीयापण्डितकरभिण्डिपालेन पण्डितकरभिण्डिपालाभ्याम् पण्डितकरभिण्डिपालैः पण्डितकरभिण्डिपालेभिः
चतुर्थीपण्डितकरभिण्डिपालाय पण्डितकरभिण्डिपालाभ्याम् पण्डितकरभिण्डिपालेभ्यः
पञ्चमीपण्डितकरभिण्डिपालात् पण्डितकरभिण्डिपालाभ्याम् पण्डितकरभिण्डिपालेभ्यः
षष्ठीपण्डितकरभिण्डिपालस्य पण्डितकरभिण्डिपालयोः पण्डितकरभिण्डिपालानाम्
सप्तमीपण्डितकरभिण्डिपाले पण्डितकरभिण्डिपालयोः पण्डितकरभिण्डिपालेषु

समास पण्डितकरभिण्डिपाल

अव्यय ॰पण्डितकरभिण्डिपालम् ॰पण्डितकरभिण्डिपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria