Declension table of paṇḍitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍitā | paṇḍite | paṇḍitāḥ |
Vocative | paṇḍite | paṇḍite | paṇḍitāḥ |
Accusative | paṇḍitām | paṇḍite | paṇḍitāḥ |
Instrumental | paṇḍitayā | paṇḍitābhyām | paṇḍitābhiḥ |
Dative | paṇḍitāyai | paṇḍitābhyām | paṇḍitābhyaḥ |
Ablative | paṇḍitāyāḥ | paṇḍitābhyām | paṇḍitābhyaḥ |
Genitive | paṇḍitāyāḥ | paṇḍitayoḥ | paṇḍitānām |
Locative | paṇḍitāyām | paṇḍitayoḥ | paṇḍitāsu |