Declension table of ?paṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṇḍiṣyan paṇḍiṣyantau paṇḍiṣyantaḥ
Vocativepaṇḍiṣyan paṇḍiṣyantau paṇḍiṣyantaḥ
Accusativepaṇḍiṣyantam paṇḍiṣyantau paṇḍiṣyataḥ
Instrumentalpaṇḍiṣyatā paṇḍiṣyadbhyām paṇḍiṣyadbhiḥ
Dativepaṇḍiṣyate paṇḍiṣyadbhyām paṇḍiṣyadbhyaḥ
Ablativepaṇḍiṣyataḥ paṇḍiṣyadbhyām paṇḍiṣyadbhyaḥ
Genitivepaṇḍiṣyataḥ paṇḍiṣyatoḥ paṇḍiṣyatām
Locativepaṇḍiṣyati paṇḍiṣyatoḥ paṇḍiṣyatsu

Compound paṇḍiṣyat -

Adverb -paṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria