Declension table of ?paṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṇḍiṣyamāṇā paṇḍiṣyamāṇe paṇḍiṣyamāṇāḥ
Vocativepaṇḍiṣyamāṇe paṇḍiṣyamāṇe paṇḍiṣyamāṇāḥ
Accusativepaṇḍiṣyamāṇām paṇḍiṣyamāṇe paṇḍiṣyamāṇāḥ
Instrumentalpaṇḍiṣyamāṇayā paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇābhiḥ
Dativepaṇḍiṣyamāṇāyai paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇābhyaḥ
Ablativepaṇḍiṣyamāṇāyāḥ paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇābhyaḥ
Genitivepaṇḍiṣyamāṇāyāḥ paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇānām
Locativepaṇḍiṣyamāṇāyām paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇāsu

Adverb -paṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria