Declension table of ?paṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṇḍiṣyamāṇam paṇḍiṣyamāṇe paṇḍiṣyamāṇāni
Vocativepaṇḍiṣyamāṇa paṇḍiṣyamāṇe paṇḍiṣyamāṇāni
Accusativepaṇḍiṣyamāṇam paṇḍiṣyamāṇe paṇḍiṣyamāṇāni
Instrumentalpaṇḍiṣyamāṇena paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇaiḥ
Dativepaṇḍiṣyamāṇāya paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇebhyaḥ
Ablativepaṇḍiṣyamāṇāt paṇḍiṣyamāṇābhyām paṇḍiṣyamāṇebhyaḥ
Genitivepaṇḍiṣyamāṇasya paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇānām
Locativepaṇḍiṣyamāṇe paṇḍiṣyamāṇayoḥ paṇḍiṣyamāṇeṣu

Compound paṇḍiṣyamāṇa -

Adverb -paṇḍiṣyamāṇam -paṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria