सुबन्तावली ?पण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापण्डयिष्यमाणः पण्डयिष्यमाणौ पण्डयिष्यमाणाः
सम्बोधनम्पण्डयिष्यमाण पण्डयिष्यमाणौ पण्डयिष्यमाणाः
द्वितीयापण्डयिष्यमाणम् पण्डयिष्यमाणौ पण्डयिष्यमाणान्
तृतीयापण्डयिष्यमाणेन पण्डयिष्यमाणाभ्याम् पण्डयिष्यमाणैः पण्डयिष्यमाणेभिः
चतुर्थीपण्डयिष्यमाणाय पण्डयिष्यमाणाभ्याम् पण्डयिष्यमाणेभ्यः
पञ्चमीपण्डयिष्यमाणात् पण्डयिष्यमाणाभ्याम् पण्डयिष्यमाणेभ्यः
षष्ठीपण्डयिष्यमाणस्य पण्डयिष्यमाणयोः पण्डयिष्यमाणानाम्
सप्तमीपण्डयिष्यमाणे पण्डयिष्यमाणयोः पण्डयिष्यमाणेषु

समास पण्डयिष्यमाण

अव्यय ॰पण्डयिष्यमाणम् ॰पण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria