Declension table of ?paṇḍat

Deva

MasculineSingularDualPlural
Nominativepaṇḍan paṇḍantau paṇḍantaḥ
Vocativepaṇḍan paṇḍantau paṇḍantaḥ
Accusativepaṇḍantam paṇḍantau paṇḍataḥ
Instrumentalpaṇḍatā paṇḍadbhyām paṇḍadbhiḥ
Dativepaṇḍate paṇḍadbhyām paṇḍadbhyaḥ
Ablativepaṇḍataḥ paṇḍadbhyām paṇḍadbhyaḥ
Genitivepaṇḍataḥ paṇḍatoḥ paṇḍatām
Locativepaṇḍati paṇḍatoḥ paṇḍatsu

Compound paṇḍat -

Adverb -paṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria