Declension table of ?paṇḍamāna

Deva

MasculineSingularDualPlural
Nominativepaṇḍamānaḥ paṇḍamānau paṇḍamānāḥ
Vocativepaṇḍamāna paṇḍamānau paṇḍamānāḥ
Accusativepaṇḍamānam paṇḍamānau paṇḍamānān
Instrumentalpaṇḍamānena paṇḍamānābhyām paṇḍamānaiḥ paṇḍamānebhiḥ
Dativepaṇḍamānāya paṇḍamānābhyām paṇḍamānebhyaḥ
Ablativepaṇḍamānāt paṇḍamānābhyām paṇḍamānebhyaḥ
Genitivepaṇḍamānasya paṇḍamānayoḥ paṇḍamānānām
Locativepaṇḍamāne paṇḍamānayoḥ paṇḍamāneṣu

Compound paṇḍamāna -

Adverb -paṇḍamānam -paṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria