सुबन्तावली ?पण्डकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापण्डकत्वम् पण्डकत्वे पण्डकत्वानि
सम्बोधनम्पण्डकत्व पण्डकत्वे पण्डकत्वानि
द्वितीयापण्डकत्वम् पण्डकत्वे पण्डकत्वानि
तृतीयापण्डकत्वेन पण्डकत्वाभ्याम् पण्डकत्वैः
चतुर्थीपण्डकत्वाय पण्डकत्वाभ्याम् पण्डकत्वेभ्यः
पञ्चमीपण्डकत्वात् पण्डकत्वाभ्याम् पण्डकत्वेभ्यः
षष्ठीपण्डकत्वस्य पण्डकत्वयोः पण्डकत्वानाम्
सप्तमीपण्डकत्वे पण्डकत्वयोः पण्डकत्वेषु

समास पण्डकत्व

अव्यय ॰पण्डकत्वम् ॰पण्डकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria