Declension table of paṇḍāvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍāvatī | paṇḍāvatyau | paṇḍāvatyaḥ |
Vocative | paṇḍāvati | paṇḍāvatyau | paṇḍāvatyaḥ |
Accusative | paṇḍāvatīm | paṇḍāvatyau | paṇḍāvatīḥ |
Instrumental | paṇḍāvatyā | paṇḍāvatībhyām | paṇḍāvatībhiḥ |
Dative | paṇḍāvatyai | paṇḍāvatībhyām | paṇḍāvatībhyaḥ |
Ablative | paṇḍāvatyāḥ | paṇḍāvatībhyām | paṇḍāvatībhyaḥ |
Genitive | paṇḍāvatyāḥ | paṇḍāvatyoḥ | paṇḍāvatīnām |
Locative | paṇḍāvatyām | paṇḍāvatyoḥ | paṇḍāvatīṣu |