Declension table of ?paṃśayiṣyat

Deva

NeuterSingularDualPlural
Nominativepaṃśayiṣyat paṃśayiṣyantī paṃśayiṣyatī paṃśayiṣyanti
Vocativepaṃśayiṣyat paṃśayiṣyantī paṃśayiṣyatī paṃśayiṣyanti
Accusativepaṃśayiṣyat paṃśayiṣyantī paṃśayiṣyatī paṃśayiṣyanti
Instrumentalpaṃśayiṣyatā paṃśayiṣyadbhyām paṃśayiṣyadbhiḥ
Dativepaṃśayiṣyate paṃśayiṣyadbhyām paṃśayiṣyadbhyaḥ
Ablativepaṃśayiṣyataḥ paṃśayiṣyadbhyām paṃśayiṣyadbhyaḥ
Genitivepaṃśayiṣyataḥ paṃśayiṣyatoḥ paṃśayiṣyatām
Locativepaṃśayiṣyati paṃśayiṣyatoḥ paṃśayiṣyatsu

Adverb -paṃśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria