Declension table of ?paṃśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṃśayiṣyamāṇaḥ paṃśayiṣyamāṇau paṃśayiṣyamāṇāḥ
Vocativepaṃśayiṣyamāṇa paṃśayiṣyamāṇau paṃśayiṣyamāṇāḥ
Accusativepaṃśayiṣyamāṇam paṃśayiṣyamāṇau paṃśayiṣyamāṇān
Instrumentalpaṃśayiṣyamāṇena paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇaiḥ paṃśayiṣyamāṇebhiḥ
Dativepaṃśayiṣyamāṇāya paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇebhyaḥ
Ablativepaṃśayiṣyamāṇāt paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇebhyaḥ
Genitivepaṃśayiṣyamāṇasya paṃśayiṣyamāṇayoḥ paṃśayiṣyamāṇānām
Locativepaṃśayiṣyamāṇe paṃśayiṣyamāṇayoḥ paṃśayiṣyamāṇeṣu

Compound paṃśayiṣyamāṇa -

Adverb -paṃśayiṣyamāṇam -paṃśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria