Declension table of ?paṃśayat

Deva

MasculineSingularDualPlural
Nominativepaṃśayan paṃśayantau paṃśayantaḥ
Vocativepaṃśayan paṃśayantau paṃśayantaḥ
Accusativepaṃśayantam paṃśayantau paṃśayataḥ
Instrumentalpaṃśayatā paṃśayadbhyām paṃśayadbhiḥ
Dativepaṃśayate paṃśayadbhyām paṃśayadbhyaḥ
Ablativepaṃśayataḥ paṃśayadbhyām paṃśayadbhyaḥ
Genitivepaṃśayataḥ paṃśayatoḥ paṃśayatām
Locativepaṃśayati paṃśayatoḥ paṃśayatsu

Compound paṃśayat -

Adverb -paṃśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria