Declension table of ?paṃśayamāna

Deva

NeuterSingularDualPlural
Nominativepaṃśayamānam paṃśayamāne paṃśayamānāni
Vocativepaṃśayamāna paṃśayamāne paṃśayamānāni
Accusativepaṃśayamānam paṃśayamāne paṃśayamānāni
Instrumentalpaṃśayamānena paṃśayamānābhyām paṃśayamānaiḥ
Dativepaṃśayamānāya paṃśayamānābhyām paṃśayamānebhyaḥ
Ablativepaṃśayamānāt paṃśayamānābhyām paṃśayamānebhyaḥ
Genitivepaṃśayamānasya paṃśayamānayoḥ paṃśayamānānām
Locativepaṃśayamāne paṃśayamānayoḥ paṃśayamāneṣu

Compound paṃśayamāna -

Adverb -paṃśayamānam -paṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria