Declension table of ?paṃśayamāna

Deva

MasculineSingularDualPlural
Nominativepaṃśayamānaḥ paṃśayamānau paṃśayamānāḥ
Vocativepaṃśayamāna paṃśayamānau paṃśayamānāḥ
Accusativepaṃśayamānam paṃśayamānau paṃśayamānān
Instrumentalpaṃśayamānena paṃśayamānābhyām paṃśayamānaiḥ paṃśayamānebhiḥ
Dativepaṃśayamānāya paṃśayamānābhyām paṃśayamānebhyaḥ
Ablativepaṃśayamānāt paṃśayamānābhyām paṃśayamānebhyaḥ
Genitivepaṃśayamānasya paṃśayamānayoḥ paṃśayamānānām
Locativepaṃśayamāne paṃśayamānayoḥ paṃśayamāneṣu

Compound paṃśayamāna -

Adverb -paṃśayamānam -paṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria