Declension table of pañjastha

Deva

MasculineSingularDualPlural
Nominativepañjasthaḥ pañjasthau pañjasthāḥ
Vocativepañjastha pañjasthau pañjasthāḥ
Accusativepañjastham pañjasthau pañjasthān
Instrumentalpañjasthena pañjasthābhyām pañjasthaiḥ pañjasthebhiḥ
Dativepañjasthāya pañjasthābhyām pañjasthebhyaḥ
Ablativepañjasthāt pañjasthābhyām pañjasthebhyaḥ
Genitivepañjasthasya pañjasthayoḥ pañjasthānām
Locativepañjasthe pañjasthayoḥ pañjastheṣu

Compound pañjastha -

Adverb -pañjastham -pañjasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria