Declension table of pañcopāsana

Deva

NeuterSingularDualPlural
Nominativepañcopāsanam pañcopāsane pañcopāsanāni
Vocativepañcopāsana pañcopāsane pañcopāsanāni
Accusativepañcopāsanam pañcopāsane pañcopāsanāni
Instrumentalpañcopāsanena pañcopāsanābhyām pañcopāsanaiḥ
Dativepañcopāsanāya pañcopāsanābhyām pañcopāsanebhyaḥ
Ablativepañcopāsanāt pañcopāsanābhyām pañcopāsanebhyaḥ
Genitivepañcopāsanasya pañcopāsanayoḥ pañcopāsanānām
Locativepañcopāsane pañcopāsanayoḥ pañcopāsaneṣu

Compound pañcopāsana -

Adverb -pañcopāsanam -pañcopāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria