Declension table of ?pañcitavyā

Deva

FeminineSingularDualPlural
Nominativepañcitavyā pañcitavye pañcitavyāḥ
Vocativepañcitavye pañcitavye pañcitavyāḥ
Accusativepañcitavyām pañcitavye pañcitavyāḥ
Instrumentalpañcitavyayā pañcitavyābhyām pañcitavyābhiḥ
Dativepañcitavyāyai pañcitavyābhyām pañcitavyābhyaḥ
Ablativepañcitavyāyāḥ pañcitavyābhyām pañcitavyābhyaḥ
Genitivepañcitavyāyāḥ pañcitavyayoḥ pañcitavyānām
Locativepañcitavyāyām pañcitavyayoḥ pañcitavyāsu

Adverb -pañcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria