Declension table of ?pañcitavya

Deva

MasculineSingularDualPlural
Nominativepañcitavyaḥ pañcitavyau pañcitavyāḥ
Vocativepañcitavya pañcitavyau pañcitavyāḥ
Accusativepañcitavyam pañcitavyau pañcitavyān
Instrumentalpañcitavyena pañcitavyābhyām pañcitavyaiḥ pañcitavyebhiḥ
Dativepañcitavyāya pañcitavyābhyām pañcitavyebhyaḥ
Ablativepañcitavyāt pañcitavyābhyām pañcitavyebhyaḥ
Genitivepañcitavyasya pañcitavyayoḥ pañcitavyānām
Locativepañcitavye pañcitavyayoḥ pañcitavyeṣu

Compound pañcitavya -

Adverb -pañcitavyam -pañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria