Declension table of ?pañcitavat

Deva

NeuterSingularDualPlural
Nominativepañcitavat pañcitavantī pañcitavatī pañcitavanti
Vocativepañcitavat pañcitavantī pañcitavatī pañcitavanti
Accusativepañcitavat pañcitavantī pañcitavatī pañcitavanti
Instrumentalpañcitavatā pañcitavadbhyām pañcitavadbhiḥ
Dativepañcitavate pañcitavadbhyām pañcitavadbhyaḥ
Ablativepañcitavataḥ pañcitavadbhyām pañcitavadbhyaḥ
Genitivepañcitavataḥ pañcitavatoḥ pañcitavatām
Locativepañcitavati pañcitavatoḥ pañcitavatsu

Adverb -pañcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria