Declension table of ?pañcitā

Deva

FeminineSingularDualPlural
Nominativepañcitā pañcite pañcitāḥ
Vocativepañcite pañcite pañcitāḥ
Accusativepañcitām pañcite pañcitāḥ
Instrumentalpañcitayā pañcitābhyām pañcitābhiḥ
Dativepañcitāyai pañcitābhyām pañcitābhyaḥ
Ablativepañcitāyāḥ pañcitābhyām pañcitābhyaḥ
Genitivepañcitāyāḥ pañcitayoḥ pañcitānām
Locativepañcitāyām pañcitayoḥ pañcitāsu

Adverb -pañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria