Declension table of ?pañcita

Deva

NeuterSingularDualPlural
Nominativepañcitam pañcite pañcitāni
Vocativepañcita pañcite pañcitāni
Accusativepañcitam pañcite pañcitāni
Instrumentalpañcitena pañcitābhyām pañcitaiḥ
Dativepañcitāya pañcitābhyām pañcitebhyaḥ
Ablativepañcitāt pañcitābhyām pañcitebhyaḥ
Genitivepañcitasya pañcitayoḥ pañcitānām
Locativepañcite pañcitayoḥ pañciteṣu

Compound pañcita -

Adverb -pañcitam -pañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria