Declension table of ?pañcita

Deva

MasculineSingularDualPlural
Nominativepañcitaḥ pañcitau pañcitāḥ
Vocativepañcita pañcitau pañcitāḥ
Accusativepañcitam pañcitau pañcitān
Instrumentalpañcitena pañcitābhyām pañcitaiḥ pañcitebhiḥ
Dativepañcitāya pañcitābhyām pañcitebhyaḥ
Ablativepañcitāt pañcitābhyām pañcitebhyaḥ
Genitivepañcitasya pañcitayoḥ pañcitānām
Locativepañcite pañcitayoḥ pañciteṣu

Compound pañcita -

Adverb -pañcitam -pañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria