Declension table of pañcīkṛta

Deva

NeuterSingularDualPlural
Nominativepañcīkṛtam pañcīkṛte pañcīkṛtāni
Vocativepañcīkṛta pañcīkṛte pañcīkṛtāni
Accusativepañcīkṛtam pañcīkṛte pañcīkṛtāni
Instrumentalpañcīkṛtena pañcīkṛtābhyām pañcīkṛtaiḥ
Dativepañcīkṛtāya pañcīkṛtābhyām pañcīkṛtebhyaḥ
Ablativepañcīkṛtāt pañcīkṛtābhyām pañcīkṛtebhyaḥ
Genitivepañcīkṛtasya pañcīkṛtayoḥ pañcīkṛtānām
Locativepañcīkṛte pañcīkṛtayoḥ pañcīkṛteṣu

Compound pañcīkṛta -

Adverb -pañcīkṛtam -pañcīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria