Declension table of ?pañciṣyat

Deva

NeuterSingularDualPlural
Nominativepañciṣyat pañciṣyantī pañciṣyatī pañciṣyanti
Vocativepañciṣyat pañciṣyantī pañciṣyatī pañciṣyanti
Accusativepañciṣyat pañciṣyantī pañciṣyatī pañciṣyanti
Instrumentalpañciṣyatā pañciṣyadbhyām pañciṣyadbhiḥ
Dativepañciṣyate pañciṣyadbhyām pañciṣyadbhyaḥ
Ablativepañciṣyataḥ pañciṣyadbhyām pañciṣyadbhyaḥ
Genitivepañciṣyataḥ pañciṣyatoḥ pañciṣyatām
Locativepañciṣyati pañciṣyatoḥ pañciṣyatsu

Adverb -pañciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria