Declension table of ?pañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepañciṣyamāṇā pañciṣyamāṇe pañciṣyamāṇāḥ
Vocativepañciṣyamāṇe pañciṣyamāṇe pañciṣyamāṇāḥ
Accusativepañciṣyamāṇām pañciṣyamāṇe pañciṣyamāṇāḥ
Instrumentalpañciṣyamāṇayā pañciṣyamāṇābhyām pañciṣyamāṇābhiḥ
Dativepañciṣyamāṇāyai pañciṣyamāṇābhyām pañciṣyamāṇābhyaḥ
Ablativepañciṣyamāṇāyāḥ pañciṣyamāṇābhyām pañciṣyamāṇābhyaḥ
Genitivepañciṣyamāṇāyāḥ pañciṣyamāṇayoḥ pañciṣyamāṇānām
Locativepañciṣyamāṇāyām pañciṣyamāṇayoḥ pañciṣyamāṇāsu

Adverb -pañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria