Declension table of ?pañciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepañciṣyamāṇaḥ pañciṣyamāṇau pañciṣyamāṇāḥ
Vocativepañciṣyamāṇa pañciṣyamāṇau pañciṣyamāṇāḥ
Accusativepañciṣyamāṇam pañciṣyamāṇau pañciṣyamāṇān
Instrumentalpañciṣyamāṇena pañciṣyamāṇābhyām pañciṣyamāṇaiḥ pañciṣyamāṇebhiḥ
Dativepañciṣyamāṇāya pañciṣyamāṇābhyām pañciṣyamāṇebhyaḥ
Ablativepañciṣyamāṇāt pañciṣyamāṇābhyām pañciṣyamāṇebhyaḥ
Genitivepañciṣyamāṇasya pañciṣyamāṇayoḥ pañciṣyamāṇānām
Locativepañciṣyamāṇe pañciṣyamāṇayoḥ pañciṣyamāṇeṣu

Compound pañciṣyamāṇa -

Adverb -pañciṣyamāṇam -pañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria