Declension table of pañcaśatikā

Deva

FeminineSingularDualPlural
Nominativepañcaśatikā pañcaśatike pañcaśatikāḥ
Vocativepañcaśatike pañcaśatike pañcaśatikāḥ
Accusativepañcaśatikām pañcaśatike pañcaśatikāḥ
Instrumentalpañcaśatikayā pañcaśatikābhyām pañcaśatikābhiḥ
Dativepañcaśatikāyai pañcaśatikābhyām pañcaśatikābhyaḥ
Ablativepañcaśatikāyāḥ pañcaśatikābhyām pañcaśatikābhyaḥ
Genitivepañcaśatikāyāḥ pañcaśatikayoḥ pañcaśatikānām
Locativepañcaśatikāyām pañcaśatikayoḥ pañcaśatikāsu

Adverb -pañcaśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria