Declension table of pañcaśataka

Deva

MasculineSingularDualPlural
Nominativepañcaśatakaḥ pañcaśatakau pañcaśatakāḥ
Vocativepañcaśataka pañcaśatakau pañcaśatakāḥ
Accusativepañcaśatakam pañcaśatakau pañcaśatakān
Instrumentalpañcaśatakena pañcaśatakābhyām pañcaśatakaiḥ pañcaśatakebhiḥ
Dativepañcaśatakāya pañcaśatakābhyām pañcaśatakebhyaḥ
Ablativepañcaśatakāt pañcaśatakābhyām pañcaśatakebhyaḥ
Genitivepañcaśatakasya pañcaśatakayoḥ pañcaśatakānām
Locativepañcaśatake pañcaśatakayoḥ pañcaśatakeṣu

Compound pañcaśataka -

Adverb -pañcaśatakam -pañcaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria