Declension table of ?pañcaviṃśī

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśī pañcaviṃśyau pañcaviṃśyaḥ
Vocativepañcaviṃśi pañcaviṃśyau pañcaviṃśyaḥ
Accusativepañcaviṃśīm pañcaviṃśyau pañcaviṃśīḥ
Instrumentalpañcaviṃśyā pañcaviṃśībhyām pañcaviṃśībhiḥ
Dativepañcaviṃśyai pañcaviṃśībhyām pañcaviṃśībhyaḥ
Ablativepañcaviṃśyāḥ pañcaviṃśībhyām pañcaviṃśībhyaḥ
Genitivepañcaviṃśyāḥ pañcaviṃśyoḥ pañcaviṃśīnām
Locativepañcaviṃśyām pañcaviṃśyoḥ pañcaviṃśīṣu

Compound pañcaviṃśi - pañcaviṃśī -

Adverb -pañcaviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria