Declension table of pañcaviṃśatika

Deva

NeuterSingularDualPlural
Nominativepañcaviṃśatikam pañcaviṃśatike pañcaviṃśatikāni
Vocativepañcaviṃśatika pañcaviṃśatike pañcaviṃśatikāni
Accusativepañcaviṃśatikam pañcaviṃśatike pañcaviṃśatikāni
Instrumentalpañcaviṃśatikena pañcaviṃśatikābhyām pañcaviṃśatikaiḥ
Dativepañcaviṃśatikāya pañcaviṃśatikābhyām pañcaviṃśatikebhyaḥ
Ablativepañcaviṃśatikāt pañcaviṃśatikābhyām pañcaviṃśatikebhyaḥ
Genitivepañcaviṃśatikasya pañcaviṃśatikayoḥ pañcaviṃśatikānām
Locativepañcaviṃśatike pañcaviṃśatikayoḥ pañcaviṃśatikeṣu

Compound pañcaviṃśatika -

Adverb -pañcaviṃśatikam -pañcaviṃśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria