Declension table of pañcaviṃśatika

Deva

MasculineSingularDualPlural
Nominativepañcaviṃśatikaḥ pañcaviṃśatikau pañcaviṃśatikāḥ
Vocativepañcaviṃśatika pañcaviṃśatikau pañcaviṃśatikāḥ
Accusativepañcaviṃśatikam pañcaviṃśatikau pañcaviṃśatikān
Instrumentalpañcaviṃśatikena pañcaviṃśatikābhyām pañcaviṃśatikaiḥ pañcaviṃśatikebhiḥ
Dativepañcaviṃśatikāya pañcaviṃśatikābhyām pañcaviṃśatikebhyaḥ
Ablativepañcaviṃśatikāt pañcaviṃśatikābhyām pañcaviṃśatikebhyaḥ
Genitivepañcaviṃśatikasya pañcaviṃśatikayoḥ pañcaviṃśatikānām
Locativepañcaviṃśatike pañcaviṃśatikayoḥ pañcaviṃśatikeṣu

Compound pañcaviṃśatika -

Adverb -pañcaviṃśatikam -pañcaviṃśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria