Declension table of pañcaviṃśat

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśat pañcaviṃśatau pañcaviṃśataḥ
Vocativepañcaviṃśat pañcaviṃśatau pañcaviṃśataḥ
Accusativepañcaviṃśatam pañcaviṃśatau pañcaviṃśataḥ
Instrumentalpañcaviṃśatā pañcaviṃśadbhyām pañcaviṃśadbhiḥ
Dativepañcaviṃśate pañcaviṃśadbhyām pañcaviṃśadbhyaḥ
Ablativepañcaviṃśataḥ pañcaviṃśadbhyām pañcaviṃśadbhyaḥ
Genitivepañcaviṃśataḥ pañcaviṃśatoḥ pañcaviṃśatām
Locativepañcaviṃśati pañcaviṃśatoḥ pañcaviṃśatsu

Compound pañcaviṃśat -

Adverb -pañcaviṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria