Declension table of pañcaviṃśabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativepañcaviṃśabrāhmaṇam pañcaviṃśabrāhmaṇe pañcaviṃśabrāhmaṇāni
Vocativepañcaviṃśabrāhmaṇa pañcaviṃśabrāhmaṇe pañcaviṃśabrāhmaṇāni
Accusativepañcaviṃśabrāhmaṇam pañcaviṃśabrāhmaṇe pañcaviṃśabrāhmaṇāni
Instrumentalpañcaviṃśabrāhmaṇena pañcaviṃśabrāhmaṇābhyām pañcaviṃśabrāhmaṇaiḥ
Dativepañcaviṃśabrāhmaṇāya pañcaviṃśabrāhmaṇābhyām pañcaviṃśabrāhmaṇebhyaḥ
Ablativepañcaviṃśabrāhmaṇāt pañcaviṃśabrāhmaṇābhyām pañcaviṃśabrāhmaṇebhyaḥ
Genitivepañcaviṃśabrāhmaṇasya pañcaviṃśabrāhmaṇayoḥ pañcaviṃśabrāhmaṇānām
Locativepañcaviṃśabrāhmaṇe pañcaviṃśabrāhmaṇayoḥ pañcaviṃśabrāhmaṇeṣu

Compound pañcaviṃśabrāhmaṇa -

Adverb -pañcaviṃśabrāhmaṇam -pañcaviṃśabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria