Declension table of pañcavarṣīya

Deva

NeuterSingularDualPlural
Nominativepañcavarṣīyam pañcavarṣīye pañcavarṣīyāṇi
Vocativepañcavarṣīya pañcavarṣīye pañcavarṣīyāṇi
Accusativepañcavarṣīyam pañcavarṣīye pañcavarṣīyāṇi
Instrumentalpañcavarṣīyeṇa pañcavarṣīyābhyām pañcavarṣīyaiḥ
Dativepañcavarṣīyāya pañcavarṣīyābhyām pañcavarṣīyebhyaḥ
Ablativepañcavarṣīyāt pañcavarṣīyābhyām pañcavarṣīyebhyaḥ
Genitivepañcavarṣīyasya pañcavarṣīyayoḥ pañcavarṣīyāṇām
Locativepañcavarṣīye pañcavarṣīyayoḥ pañcavarṣīyeṣu

Compound pañcavarṣīya -

Adverb -pañcavarṣīyam -pañcavarṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria