Declension table of ?pañcavarṣakī

Deva

FeminineSingularDualPlural
Nominativepañcavarṣakī pañcavarṣakyau pañcavarṣakyaḥ
Vocativepañcavarṣaki pañcavarṣakyau pañcavarṣakyaḥ
Accusativepañcavarṣakīm pañcavarṣakyau pañcavarṣakīḥ
Instrumentalpañcavarṣakyā pañcavarṣakībhyām pañcavarṣakībhiḥ
Dativepañcavarṣakyai pañcavarṣakībhyām pañcavarṣakībhyaḥ
Ablativepañcavarṣakyāḥ pañcavarṣakībhyām pañcavarṣakībhyaḥ
Genitivepañcavarṣakyāḥ pañcavarṣakyoḥ pañcavarṣakīṇām
Locativepañcavarṣakyām pañcavarṣakyoḥ pañcavarṣakīṣu

Compound pañcavarṣaki - pañcavarṣakī -

Adverb -pañcavarṣaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria