Declension table of pañcavarṣaka

Deva

NeuterSingularDualPlural
Nominativepañcavarṣakam pañcavarṣake pañcavarṣakāṇi
Vocativepañcavarṣaka pañcavarṣake pañcavarṣakāṇi
Accusativepañcavarṣakam pañcavarṣake pañcavarṣakāṇi
Instrumentalpañcavarṣakeṇa pañcavarṣakābhyām pañcavarṣakaiḥ
Dativepañcavarṣakāya pañcavarṣakābhyām pañcavarṣakebhyaḥ
Ablativepañcavarṣakāt pañcavarṣakābhyām pañcavarṣakebhyaḥ
Genitivepañcavarṣakasya pañcavarṣakayoḥ pañcavarṣakāṇām
Locativepañcavarṣake pañcavarṣakayoḥ pañcavarṣakeṣu

Compound pañcavarṣaka -

Adverb -pañcavarṣakam -pañcavarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria