Declension table of pañcavarṣaka

Deva

MasculineSingularDualPlural
Nominativepañcavarṣakaḥ pañcavarṣakau pañcavarṣakāḥ
Vocativepañcavarṣaka pañcavarṣakau pañcavarṣakāḥ
Accusativepañcavarṣakam pañcavarṣakau pañcavarṣakān
Instrumentalpañcavarṣakeṇa pañcavarṣakābhyām pañcavarṣakaiḥ pañcavarṣakebhiḥ
Dativepañcavarṣakāya pañcavarṣakābhyām pañcavarṣakebhyaḥ
Ablativepañcavarṣakāt pañcavarṣakābhyām pañcavarṣakebhyaḥ
Genitivepañcavarṣakasya pañcavarṣakayoḥ pañcavarṣakāṇām
Locativepañcavarṣake pañcavarṣakayoḥ pañcavarṣakeṣu

Compound pañcavarṣaka -

Adverb -pañcavarṣakam -pañcavarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria