Declension table of pañcavarṣa

Deva

NeuterSingularDualPlural
Nominativepañcavarṣam pañcavarṣe pañcavarṣāṇi
Vocativepañcavarṣa pañcavarṣe pañcavarṣāṇi
Accusativepañcavarṣam pañcavarṣe pañcavarṣāṇi
Instrumentalpañcavarṣeṇa pañcavarṣābhyām pañcavarṣaiḥ
Dativepañcavarṣāya pañcavarṣābhyām pañcavarṣebhyaḥ
Ablativepañcavarṣāt pañcavarṣābhyām pañcavarṣebhyaḥ
Genitivepañcavarṣasya pañcavarṣayoḥ pañcavarṣāṇām
Locativepañcavarṣe pañcavarṣayoḥ pañcavarṣeṣu

Compound pañcavarṣa -

Adverb -pañcavarṣam -pañcavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria